A 412-13 Tājikanīlakaṇṭhī
Manuscript culture infobox
Filmed in: A 412/13
Title: Tājikanīlakaṇṭhī
Dimensions: 25.1 x 11.7 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1823
Remarks:
Reel No. A 412/13
Inventory No. 74949
Title Nīlakaṇṭhatājika
Remarks
Author Nīlakaṇṭha
Subject Jyotiṣa
Language Sanskrit
Text Features different situations of the planets
Manuscript Details
Script Devanagari
Material paper
State
Size 26.0 x 13.0 cm
Binding Hole
Folios 24
Lines per Folio 7–8
Foliation figures in both margins of the verso
Date of Copying ŚS 1748
Place of Deposit NAK
Accession No. 4/1823
Manuscript Features
Excerpts
Beginning
oṃ śrī gaṇeśāya namaḥ ||
praṇamya heramba mathodivākaraṃ guroranaṃtastha nathāpadāṃbujaṃ ||
śrī nīlakaṃṭho vivinakti sūktibhistanttājikaṃ sūrimana prasādakṛt || 1 ||
pumāṃśvarogniḥ sudṛḍhaścatuṇyādraktoṣṇa pittotiravodrigugraḥ ||
pītodinaṃ prāgviṣamodayolpasaṃ prajorukṣanṛpaḥ samojaḥ || 2 ||
vṛṣasthirastrīkṣiti śītarukṣoyāmyeṭ subhurvāyu niśā ca tuṣyāt ||
śvetotiśabdo viṣamodayaścamadhyaprajāsaṃgaśumohivaiśyaḥ || 3 || (fol. 1v1–6)
End
tadātmājonaṃtaguṇo’stvanaṃto yodhokaśaktiḥ kilakāmadhenuṃ ||
saṃtuṣṭaye jātaka paddhatīṃ canyarupayaduṣṭamataṃ nirasya || 64 ||
padmāṃ vayā sā vitato vipaśvīt śrī nīlakaṃṭhaḥ śrutisāstravijñaḥ ||
tasvacchiva prītikaraṃ vyavadhāttatsaṃjñā vivekaṃ sahamāvataṃsa || 65 || (fol. 24r2–6)
Colophon
śāke 1748 āṣāḍhakṛṣṇa 9 roja 4 liṣitaṃmidaṃ pustakaṃ śrīlakṣmī nārāyaṇaprītaye śumbha jayatu || 6 || || 6 || || 6 || (fol. 24r6–7)
Microfilm Details
Reel No. A 412/13
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 10-10-2004