A 412-13 Tājikanīlakaṇṭhī

Template:IP

Manuscript culture infobox

Filmed in: A 412/13
Title: Tājikanīlakaṇṭhī
Dimensions: 25.1 x 11.7 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1823
Remarks:


Reel No. A 412/13

Inventory No. 74949

Title Nīlakaṇṭhatājika

Remarks

Author Nīlakaṇṭha

Subject Jyotiṣa

Language Sanskrit

Text Features different situations of the planets

Manuscript Details

Script Devanagari

Material paper

State

Size 26.0 x 13.0 cm

Binding Hole

Folios 24

Lines per Folio 7–8

Foliation figures in both margins of the verso

Date of Copying ŚS 1748

Place of Deposit NAK

Accession No. 4/1823

Manuscript Features

Excerpts

Beginning

oṃ śrī gaṇeśāya namaḥ ||

praṇamya heramba mathodivākaraṃ guroranaṃtastha nathāpadāṃbujaṃ ||
śrī nīlakaṃṭho vivinakti sūktibhistanttājikaṃ sūrimana prasādakṛt || 1 ||

pumāṃśvarogniḥ sudṛḍhaścatuṇyādraktoṣṇa pittotiravodrigugraḥ ||
pītodinaṃ prāgviṣamodayolpasaṃ prajorukṣanṛpaḥ samojaḥ || 2 ||

vṛṣasthirastrīkṣiti śītarukṣoyāmyeṭ subhurvāyu niśā ca tuṣyāt ||
śvetotiśabdo viṣamodayaścamadhyaprajāsaṃgaśumohivaiśyaḥ || 3 || (fol. 1v1–6)

End

tadātmājonaṃtaguṇo’stvanaṃto yodhokaśaktiḥ kilakāmadhenuṃ ||
saṃtuṣṭaye jātaka paddhatīṃ canyarupayaduṣṭamataṃ nirasya || 64 ||

padmāṃ vayā sā vitato vipaśvīt śrī nīlakaṃṭhaḥ śrutisāstravijñaḥ ||
tasvacchiva prītikaraṃ vyavadhāttatsaṃjñā vivekaṃ sahamāvataṃsa || 65 || (fol. 24r2–6)

Colophon

śāke 1748 āṣāḍhakṛṣṇa 9 roja 4 liṣitaṃmidaṃ pustakaṃ śrīlakṣmī nārāyaṇaprītaye śumbha jayatu || 6 ||    || 6 ||    || 6 || (fol. 24r6–7)

Microfilm Details

Reel No. A 412/13

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 10-10-2004